Original

सत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा ।भविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम् ॥ ३६ ॥

Segmented

सत्यम् ते प्रतिजानामि तुल्यो भ्रात्रा अधिकः ऽपि वा भविष्यामि अचिरात् मातः संतापम् त्यज हृद्-गतम्

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
तुल्यो तुल्य pos=a,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
अधिकः अधिक pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
भविष्यामि भू pos=v,p=1,n=s,l=lrt
अचिरात् अचिरात् pos=i
मातः मातृ pos=n,g=f,c=8,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
हृद् हृद् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part