Original

मातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।अमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ३५ ॥

Segmented

मातुः तत् वचनम् श्रुत्वा दशग्रीवः प्रतापवान् अमर्षम् अतुलम् लेभे प्रतिज्ञाम् च अकरोत् तदा

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अमर्षम् अमर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i