Original

पुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् ।भ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ३३ ॥

Segmented

पुत्र वैश्रवणम् पश्य भ्रातरम् तेजसा वृतम् भ्रातृ-भावे समे च अपि पश्य आत्मानम् त्वम् ईदृशम्

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,g=m,c=8,n=s
वैश्रवणम् वैश्रवण pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
समे सम pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s