Original

तं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा ।आस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह ॥ ३२ ॥

Segmented

तम् दृष्ट्वा कैकसी तत्र ज्वलन्तम् इव तेजसा आस्थाय राक्षसीम् बुद्धिम् दशग्रीवम् उवाच ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कैकसी कैकसी pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
आस्थाय आस्था pos=vi
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i