Original

अथ वित्तेश्वरो देवस्तत्र कालेन केनचित् ।आगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं ॥ ३१ ॥

Segmented

अथ वित्तेश्वरो देवः तत्र कालेन केनचित् आगच्छत् पितरम् द्रष्टुम् पुष्पकेण महा-ओजसम्

Analysis

Word Lemma Parse
अथ अथ pos=i
वित्तेश्वरो वित्तेश्वर pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कालेन काल pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s