Original

विभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः ।स्वाध्यायनियताहार उवास नियतेन्द्रियः ॥ ३० ॥

Segmented

विभीषणः तु धर्म-आत्मा नित्यम् धर्म-पथे स्थितः स्वाध्याय-नियमित-आहारः उवास नियमित-इन्द्रियः

Analysis

Word Lemma Parse
विभीषणः विभीषण pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
पथे पथ pos=n,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
स्वाध्याय स्वाध्याय pos=n,comp=y
नियमित नियम् pos=va,comp=y,f=part
आहारः आहार pos=n,g=m,c=1,n=s
उवास वस् pos=v,p=3,n=s,l=lit
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s