Original

तं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् ।अथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ३ ॥

Segmented

तम् दृष्ट्वा अमर-संकाशम् गच्छन्तम् पावक-उपमम् अथ अब्रवीत् सुताम् रक्षः कैकसीम् नाम नामतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अमर अमर pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
पावक पावक pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सुताम् सुता pos=n,g=f,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
कैकसीम् कैकसी pos=n,g=f,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s