Original

ते तु तत्र महारण्ये ववृधुः सुमहौजसः ।तेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् ॥ २८ ॥

Segmented

ते तु तत्र महा-अरण्ये ववृधुः सु महा-ओजसः तेषाम् क्रूरो दशग्रीवो लोक-उद्वेग-करः ऽभवत्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
ववृधुः वृध् pos=v,p=3,n=p,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
क्रूरो क्रूर pos=a,g=m,c=1,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
उद्वेग उद्वेग pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan