Original

ततः शूर्पणखा नाम संजज्ञे विकृतानना ।विभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ २७ ॥

Segmented

ततः शूर्पणखा नाम संजज्ञे विकृत-आनना विभीषणः च धर्म-आत्मा कैकस्याः पश्चिमः सुतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शूर्पणखा शूर्पणखा pos=n,g=f,c=1,n=s
नाम नाम pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
विकृत विकृ pos=va,comp=y,f=part
आनना आनन pos=n,g=f,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कैकस्याः कैकसी pos=n,g=f,c=6,n=s
पश्चिमः पश्चिम pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s