Original

तस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः ।प्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ २६ ॥

Segmented

तस्य तु अनन्तरम् जातः कुम्भकर्णो महा-बलः प्रमाणाद् यस्य विपुलम् प्रमाणम् न इह विद्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तु तु pos=i
अनन्तरम् अनन्तरम् pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रमाणाद् प्रमाण pos=n,g=n,c=5,n=s
यस्य यद् pos=n,g=m,c=6,n=s
विपुलम् विपुल pos=a,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat