Original

अथ नामाकरोत्तस्य पितामहसमः पिता ।दशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति ॥ २५ ॥

Segmented

अथ नाम अकरोत् तस्य पितामह-समः पिता दश-शीर्षः प्रसूतो ऽयम् दशग्रीवो भविष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
नाम नामन् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
पितामह पितामह pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
शीर्षः शीर्ष pos=n,g=m,c=1,n=s
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
दशग्रीवो दशग्रीव pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt