Original

ववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः ।प्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि ॥ २४ ॥

Segmented

ववर्ष रुधिरम् देवो मेघाः च खर-निस्वनाः प्रबभौ न च खे सूर्यो महा-उल्काः च अपतन् भुवि

Analysis

Word Lemma Parse
ववर्ष वृष् pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
मेघाः मेघ pos=n,g=m,c=1,n=p
pos=i
खर खर pos=a,comp=y
निस्वनाः निस्वन pos=n,g=m,c=1,n=p
प्रबभौ प्रभा pos=v,p=3,n=s,l=lit
pos=i
pos=i
खे pos=n,g=n,c=7,n=s
सूर्यो सूर्य pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
उल्काः उल्का pos=n,g=f,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
भुवि भू pos=n,g=f,c=7,n=s