Original

जातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः ।क्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे ॥ २३ ॥

Segmented

जात-मात्रे ततस् तस्मिन् स ज्वाल-कवल शिवाः क्रव्यादाः च अपसव्यानि मण्डलानि प्रचक्रिरे

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=m,c=7,n=s
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
ज्वाल ज्वाल pos=n,comp=y
कवल कवल pos=n,g=f,c=1,n=p
शिवाः शिवा pos=n,g=f,c=1,n=p
क्रव्यादाः क्रव्याद pos=n,g=m,c=1,n=p
pos=i
अपसव्यानि अपसव्य pos=a,g=n,c=2,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit