Original

दशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् ।ताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २२ ॥

Segmented

दश-शीर्षम् महा-दंष्ट्रम् नीलाञ्जन-चय-उपमम् ताम्र-ओष्ठम् विंशति-भुजम् महा-आस्यम् दीप्त-मूर्धजम्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
शीर्षम् शीर्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
ताम्र ताम्र pos=a,comp=y
ओष्ठम् ओष्ठ pos=n,g=m,c=2,n=s
विंशति विंशति pos=n,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
आस्यम् आस्य pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
मूर्धजम् मूर्धज pos=n,g=m,c=2,n=s