Original

एवमुक्ता तु सा कन्या राम कालेन केनचित् ।जनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ २१ ॥

Segmented

एवम् उक्ता तु सा कन्या राम कालेन केनचित् जनयामास बीभत्सम् रक्षः-रूपम् सु दारुणम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
कालेन काल pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
जनयामास जनय् pos=v,p=3,n=s,l=lit
बीभत्सम् बीभत्स pos=a,g=m,c=2,n=s
रक्षः रक्षस् pos=n,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
सु सु pos=i
दारुणम् दारुण pos=a,g=m,c=2,n=s