Original

अथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः ।मम वंशानुरूपश्च धर्मात्मा च भविष्यति ॥ २० ॥

Segmented

अथ अब्रवीत् मुनिः तत्र पश्चिमो यः ते आत्मजः मम वंश-अनुरूपः च धर्म-आत्मा च भविष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पश्चिमो पश्चिम pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
वंश वंश pos=n,comp=y
अनुरूपः अनुरूप pos=a,g=m,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt