Original

नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः ।कन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ।अथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ २ ॥

Segmented

नील-जीमूत-संकाशः तप्त-काञ्चन-कुण्डलः कन्याम् दुहितरम् गृह्य विना पद्मम् इव श्रियम् अथ अपश्यत् स गच्छन्तम् पुष्पकेण धनेश्वरम्

Analysis

Word Lemma Parse
नील नील pos=a,comp=y
जीमूत जीमूत pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
तप्त तप् pos=va,comp=y,f=part
काञ्चन काञ्चन pos=n,comp=y
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
विना विना pos=i
पद्मम् पद्म pos=n,g=n,c=2,n=s
इव इव pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
पुष्पकेण पुष्पक pos=n,g=n,c=3,n=s
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s