Original

सा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ।भगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः ॥ १९ ॥

Segmented

सा तु तद्-वचनम् श्रुत्वा प्रणिपत्य अब्रवीत् वचः भगवन् न ईदृशाः पुत्राः त्वत्तः ऽर्हा ब्रह्म-योनेः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
तद् तद् pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रणिपत्य प्रणिपत् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
pos=i
ईदृशाः ईदृश pos=a,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
ऽर्हा अर्ह pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
योनेः योनि pos=n,g=m,c=5,n=s