Original

दारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ।प्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥ १८ ॥

Segmented

दारुणान् दारुण-आकारान् दारुण-अभिजन-प्रियान् प्रसविष्यसि सु श्रोणि राक्षसान् क्रूर-कर्मणः

Analysis

Word Lemma Parse
दारुणान् दारुण pos=a,g=m,c=2,n=p
दारुण दारुण pos=a,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
दारुण दारुण pos=a,comp=y
अभिजन अभिजन pos=n,comp=y
प्रियान् प्रिय pos=a,g=m,c=2,n=p
प्रसविष्यसि प्रसू pos=v,p=2,n=s,l=lrt
सु सु pos=i
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
क्रूर क्रूर pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=2,n=p