Original

स तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह ।विज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ १६ ॥

Segmented

स तु गत्वा मुनिः ध्यानम् वाक्यम् एतद् उवाच ह विज्ञातम् ते मया भद्रे कारणम् यत् मनोगतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गत्वा गम् pos=vi
मुनिः मुनि pos=n,g=m,c=1,n=s
ध्यानम् ध्यान pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
मनोगतम् मनोगत pos=n,g=n,c=1,n=s