Original

एवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् ।आत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १४ ॥

Segmented

एवम् उक्ता तु सा कन्या कृताञ्जलिः अथ अब्रवीत् आत्म-प्रभावेन मुने ज्ञातुम् अर्हसि मे मतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
आत्म आत्मन् pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
मुने मुनि pos=n,g=m,c=8,n=s
ज्ञातुम् ज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s