Original

भद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ।किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ १३ ॥

Segmented

भद्रे कस्य असि दुहिता कुतो वा त्वम् इह आगता किम् कार्यम् कस्य वा हेतोः तत्त्वतः ब्रूहि शोभने

Analysis

Word Lemma Parse
भद्रे भद्र pos=n,g=n,c=7,n=s
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
कुतो कुतस् pos=i
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
आगता आगम् pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
हेतोः हेतु pos=n,g=m,c=6,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s