Original

सा तु तां दारुणां वेलामचिन्त्य पितृगौरवात् ।उपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ॥ ११ ॥

Segmented

सा तु ताम् दारुणाम् वेलाम् अचिन्त्य पितृ-गौरवात् उपसृत्य अग्रतस् तस्य चरण-अधोमुखी स्थिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दारुणाम् दारुण pos=a,g=f,c=2,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
अचिन्त्य अचिन्त्य pos=i
पितृ पितृ pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s
उपसृत्य उपसृ pos=vi
अग्रतस् अग्रतस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
चरण चरण pos=n,comp=y
अधोमुखी अधोमुख pos=a,g=f,c=1,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part