Original

एतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः ।अग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ १० ॥

Segmented

एतस्मिन्न् अन्तरे राम पुलस्त्य-तनयः द्विजः अग्निहोत्रम् उपातिष्ठत् चतुर्थः इव पावकः

Analysis

Word Lemma Parse
एतस्मिन्न् एतद् pos=n,g=n,c=7,n=s
अन्तरे अन्तर pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
पुलस्त्य पुलस्त्य pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
अग्निहोत्रम् अग्निहोत्र pos=n,g=n,c=2,n=s
उपातिष्ठत् उपस्था pos=v,p=3,n=s,l=lan
चतुर्थः चतुर्थ pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s