Original

कस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः ।रसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ १ ॥

Segmented

कस्यचित् तु अथ कालस्य सुमाली नाम राक्षसः रसातलात् मर्त्य-लोकम् सर्वम् वै विचचार ह

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
रसातलात् रसातल pos=n,g=n,c=5,n=s
मर्त्य मर्त्य pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
वै वै pos=i
विचचार विचर् pos=v,p=3,n=s,l=lit
pos=i