Original

काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः ।हृष्टपुष्टजनाकीर्णं पुरं जनपदस्तथा ॥ ९ ॥

Segmented

काले वर्षति पर्जन्यः सुभिक्षम् विमला दिशः हृष्ट-पुः-जन-आकीर्णम् पुरम् जनपदः तथा

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
पर्जन्यः पर्जन्य pos=n,g=m,c=1,n=s
सुभिक्षम् सुभिक्ष pos=n,g=n,c=1,n=s
विमला विमल pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
पुरम् पुर pos=n,g=n,c=1,n=s
जनपदः जनपद pos=n,g=m,c=1,n=s
तथा तथा pos=i