Original

एवं स कालः सुमहान्राज्यस्थस्य महात्मनः ।धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ॥ ७ ॥

Segmented

एवम् स कालः सु महान् राज्य-स्थस्य महात्मनः धर्मे प्रयतमानस्य व्यतीयाद् राघवस्य तु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
प्रयतमानस्य प्रयत् pos=va,g=m,c=6,n=s,f=part
व्यतीयाद् व्यती pos=v,p=3,n=s,l=vidhilin
राघवस्य राघव pos=n,g=m,c=6,n=s
तु तु pos=i