Original

दशवर्षसहस्राणि वाजिमेधमुपाकरोत् ।वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ॥ ५ ॥

Segmented

दश-वर्ष-सहस्राणि वाजिमेधम् उपाकरोत् वाजपेयान् दशगुणान् तथा बहु-सुवर्णकान्

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
वाजिमेधम् वाजिमेध pos=n,g=m,c=2,n=s
उपाकरोत् उपाकृ pos=v,p=3,n=s,l=lan
वाजपेयान् वाजपेय pos=n,g=m,c=2,n=p
दशगुणान् दशगुण pos=a,g=m,c=2,n=p
तथा तथा pos=i
बहु बहु pos=a,comp=y
सुवर्णकान् सुवर्णक pos=n,g=m,c=2,n=p