Original

ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश सः ॥ ३ ॥

Segmented

ततो विसृज्य तान् सर्वान् रामो राजीव-लोचनः हृदि कृत्वा तदा सीताम् अयोध्याम् प्रविवेश सः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विसृज्य विसृज् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
रामो राम pos=n,g=m,c=1,n=s
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
तदा तदा pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s