Original

विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् ।जनौघं ब्रह्ममुख्यानां वित्तपूर्णं व्यसर्जयत् ॥ २ ॥

Segmented

विसृज्य पार्थिवान् सर्वान् ऋक्ष-वानर-राक्षसान् जन-ओघम् ब्रह्म-मुख्यानाम् वित्त-पूर्णम् व्यसर्जयत्

Analysis

Word Lemma Parse
विसृज्य विसृज् pos=vi
पार्थिवान् पार्थिव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
वित्त वित्त pos=n,comp=y
पूर्णम् पृ pos=va,g=m,c=2,n=s,f=part
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan