Original

पित्र्याणि बहुरत्नानि यज्ञान्परमदुस्तरान् ।चकार रामो धर्मात्मा पितॄन्देवान्विवर्धयन् ॥ १५ ॥

Segmented

पित्र्याणि बहु-रत्नानि यज्ञान् परम-दुस्तरान् चकार रामो धर्म-आत्मा पितॄन् देवान् विवर्धयन्

Analysis

Word Lemma Parse
पित्र्याणि पित्र्य pos=n,g=n,c=2,n=p
बहु बहु pos=a,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
परम परम pos=a,comp=y
दुस्तरान् दुस्तर pos=a,g=m,c=2,n=p
चकार कृ pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पितॄन् पितृ pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
विवर्धयन् विवर्धय् pos=va,g=m,c=1,n=s,f=part