Original

तासां रामो महादानं काले काले प्रयच्छति ।मातॄणामविशेषेण ब्राह्मणेषु तपस्विषु ॥ १४ ॥

Segmented

तासाम् रामो महा-दानम् काले काले प्रयच्छति मातॄणाम् अविशेषेण ब्राह्मणेषु तपस्विषु

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
रामो राम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
दानम् दान pos=n,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
मातॄणाम् मातृ pos=n,g=f,c=6,n=p
अविशेषेण अविशेष pos=n,g=m,c=3,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
तपस्विषु तपस्विन् pos=n,g=m,c=7,n=p