Original

सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च ।समागता महाभागाः सहधर्मं च लेभिरे ॥ १३ ॥

Segmented

सर्वाः प्रतिष्ठिताः स्वर्गे राज्ञा दशरथेन च समागता महाभागाः सह धर्मम् च लेभिरे

Analysis

Word Lemma Parse
सर्वाः सर्व pos=n,g=f,c=1,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=f,c=1,n=p,f=part
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
pos=i
समागता समागम् pos=va,g=f,c=1,n=p,f=part
महाभागाः महाभाग pos=a,g=f,c=1,n=p
सह सह pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit