Original

अन्वियाय सुमित्रापि कैकेयी च यशस्विनी ।धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ॥ १२ ॥

Segmented

अन्वियाय सुमित्रा अपि कैकेयी च यशस्विनी धर्मम् कृत्वा बहुविधम् त्रिदिवे पर्यवस्थिता

Analysis

Word Lemma Parse
अन्वियाय अन्वि pos=v,p=3,n=s,l=lit
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
अपि अपि pos=i
कैकेयी कैकेयी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
बहुविधम् बहुविध pos=a,g=m,c=2,n=s
त्रिदिवे त्रिदिव pos=n,g=n,c=7,n=s
पर्यवस्थिता पर्यवस्था pos=va,g=f,c=1,n=s,f=part