Original

नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तदा ।नाधर्मश्चाभवत्कश्चिद्रामे राज्यं प्रशासति ॥ १० ॥

Segmented

न अकाले म्रियते कश्चिद् न व्याधिः प्राणिनाम् तदा न अधर्मः च अभवत् कश्चिद् रामे राज्यम् प्रशासति

Analysis

Word Lemma Parse
pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
व्याधिः व्याधि pos=n,g=m,c=1,n=s
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
तदा तदा pos=i
pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
रामे राम pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासति प्रशास् pos=va,g=m,c=7,n=s,f=part