Original

तदावसाने यज्ञस्य रामः परमदुर्मनाः ।अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् ।शोकेन परमायत्तो न शान्तिं मनसागमत् ॥ १ ॥

Segmented

तदा अवसाने यज्ञस्य रामः परम-दुर्मनाः अपश्यमानो वैदेहीम् मेने शून्यम् इदम् जगत् शोकेन परम-आयत्तः न शान्तिम् मनसा गमत्

Analysis

Word Lemma Parse
तदा तदा pos=i
अवसाने अवसान pos=n,g=n,c=7,n=s
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
रामः राम pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
अपश्यमानो अपश्यमान pos=a,g=m,c=1,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
शून्यम् शून्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,g=n,c=2,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
परम परम pos=a,comp=y
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
गमत् गम् pos=v,p=3,n=s,l=lun_unaug