Original

सर्वान्समागतान्दृष्ट्वा सीता काषायवासिनी ।अब्रवीत्प्राञ्जलिर्वाक्यमधोदृष्टिरवाङ्मुखी ॥ ९ ॥

Segmented

सर्वान् समागतान् दृष्ट्वा सीता काषाय-वासिन् अब्रवीत् प्राञ्जलिः वाक्यम् अधस् दृष्टिः अवाक् मुखी

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
सीता सीता pos=n,g=f,c=1,n=s
काषाय काषाय pos=n,comp=y
वासिन् वासिन् pos=a,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अधस् अधस् pos=i
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अवाक् अवाक् pos=i
मुखी मुख pos=a,g=f,c=1,n=s