Original

ततो वायुः शुभः पुण्यो दिव्यगन्धो मनोरमः ।तं जनौघं सुरश्रेष्ठो ह्लादयामास सर्वतः ॥ ७ ॥

Segmented

ततो वायुः शुभः पुण्यो दिव्य-गन्धः मनोरमः तम् जन-ओघम् सुरश्रेष्ठो ह्लादयामास सर्वतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
शुभः शुभ pos=a,g=m,c=1,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
गन्धः गन्ध pos=n,g=m,c=1,n=s
मनोरमः मनोरम pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जन जन pos=n,comp=y
ओघम् ओघ pos=n,g=m,c=2,n=s
सुरश्रेष्ठो सुरश्रेष्ठ pos=n,g=m,c=1,n=s
ह्लादयामास ह्लादय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i