Original

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।अश्विनावृषिगन्धर्वा अप्सराणां गणास्तथा ।साध्याश्च देवाः सर्वे ते सर्वे च परमर्षयः ॥ ६ ॥

Segmented

आदित्या वसवो रुद्रा विश्वे देवा मरुत्-गणाः अश्विनाव् ऋषि-गन्धर्वाः अप्सराणाम् गणाः तथा साध्याः च देवाः सर्वे ते सर्वे च परम-ऋषयः

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्रा रुद्र pos=n,g=m,c=1,n=p
विश्वे विश्व pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
अश्विनाव् अश्विन् pos=n,g=m,c=1,n=d
ऋषि ऋषि pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
अप्सराणाम् अप्सरस् pos=n,g=f,c=6,n=p
गणाः गण pos=n,g=m,c=1,n=p
तथा तथा pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
देवाः देव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p