Original

प्रत्ययो हि पुरा दत्तो वैदेह्या सुरसंनिधौ ।सेयं लोकभयाद्ब्रह्मन्नपापेत्यभिजानता ।परित्यक्ता मया सीता तद्भवान्क्षन्तुमर्हति ॥ ३ ॥

Segmented

प्रत्ययो हि पुरा दत्तो वैदेह्या सुर-संनिधौ सा इयम् लोक-भयात् ब्रह्मन्न् अपापा इति अभिज्ञा परित्यक्ता मया सीता तद् भवान् क्षन्तुम् अर्हति

Analysis

Word Lemma Parse
प्रत्ययो प्रत्यय pos=n,g=m,c=1,n=s
हि हि pos=i
पुरा पुरा pos=i
दत्तो दा pos=va,g=m,c=1,n=s,f=part
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सुर सुर pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
लोक लोक pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अपापा अपाप pos=a,g=f,c=1,n=s
इति इति pos=i
अभिज्ञा अभिज्ञा pos=va,g=m,c=3,n=s,f=part
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सीता सीता pos=n,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat