Original

केचिद्विनेदुः संहृष्टाः केचिद्ध्यानपरायणाः ।केचिद्रामं निरीक्षन्ते केचित्सीतामचेतनाः ॥ १९ ॥

Segmented

केचिद् विनेदुः संहृष्टाः केचिद् ध्यान-परायणाः केचिद् रामम् निरीक्षन्ते केचित् सीताम् अचेतनाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ध्यान ध्यान pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
निरीक्षन्ते निरीक्ष् pos=v,p=3,n=p,l=lat
केचित् कश्चित् pos=n,g=m,c=1,n=p
सीताम् सीता pos=n,g=f,c=2,n=s
अचेतनाः अचेतन pos=a,g=m,c=1,n=p