Original

अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः ।दानवाश्च महाकायाः पाताले पन्नगाधिपाः ॥ १८ ॥

Segmented

अन्तरिक्षे च भूमौ च सर्वे स्थावर-जङ्गमाः दानवाः च महा-कायाः पाताले पन्नग-अधिपाः

Analysis

Word Lemma Parse
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
pos=i
भूमौ भूमि pos=n,g=f,c=7,n=s
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
पाताले पाताल pos=n,g=m,c=7,n=s
पन्नग पन्नग pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p