Original

साधुकारश्च सुमहान्देवानां सहसोत्थितः ।साधु साध्विति वै सीते यस्यास्ते शीलमीदृशम् ॥ १५ ॥

Segmented

साधु-कारः च सु महान् देवानाम् सहसा उत्थितः साधु साधु इति वै सीते यस्याः ते शीलम् ईदृशम्

Analysis

Word Lemma Parse
साधु साधु pos=a,comp=y
कारः कार pos=a,g=m,c=1,n=s
pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
सहसा सहसा pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
वै वै pos=i
सीते सीता pos=n,g=f,c=8,n=s
यस्याः यद् pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
शीलम् शील pos=n,g=n,c=1,n=s
ईदृशम् ईदृश pos=a,g=n,c=1,n=s