Original

ध्रियमाणं शिरोभिस्तन्नागैरमितविक्रमैः ।दिव्यं दिव्येन वपुषा सर्वरत्नविभूषितम् ॥ १२ ॥

Segmented

ध्रियमाणम् शिरोभिः तद्-नागैः अमित-विक्रमैः दिव्यम् दिव्येन वपुषा सर्व-रत्न-विभूषितम्

Analysis

Word Lemma Parse
ध्रियमाणम् धृ pos=va,g=n,c=1,n=s,f=part
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
तद् तद् pos=n,comp=y
नागैः नाग pos=n,g=m,c=3,n=p
अमित अमित pos=a,comp=y
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=1,n=s,f=part