Original

तथा शपन्त्यां वैदेह्यां प्रादुरासीत्तदद्भुतम् ।भूतलादुत्थितं दिव्यं सिंहासनमनुत्तमम् ॥ ११ ॥

Segmented

तथा शपन्त्याम् वैदेह्याम् प्रादुरासीत् तद् अद्भुतम् भू-तलात् उत्थितम् दिव्यम् सिंहासनम् अनुत्तमम्

Analysis

Word Lemma Parse
तथा तथा pos=i
शपन्त्याम् शप् pos=va,g=f,c=7,n=s,f=part
वैदेह्याम् वैदेही pos=n,g=f,c=7,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
भू भू pos=n,comp=y
तलात् तल pos=n,g=m,c=5,n=s
उत्थितम् उत्था pos=va,g=n,c=1,n=s,f=part
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
सिंहासनम् सिंहासन pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s