Original

यथाहं राघवादन्यं मनसापि न चिन्तये ।तथा मे माधवी देवी विवरं दातुमर्हति ॥ १० ॥

Segmented

यथा अहम् राघवाद् अन्यम् मनसा अपि न चिन्तये तथा मे माधवी देवी विवरम् दातुम् अर्हति

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
राघवाद् राघव pos=n,g=m,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
मे मद् pos=n,g=,c=6,n=s
माधवी माधवी pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
विवरम् विवर pos=n,g=m,c=2,n=s
दातुम् दा pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat