Original

वाल्मीकिनैवमुक्तस्तु राघवः प्रत्यभाषत ।प्राञ्जलिर्जगतो मध्ये दृष्ट्वा तां देववर्णिनीम् ॥ १ ॥

Segmented

वाल्मीकि एवम् उक्तवान् तु राघवः प्रत्यभाषत प्राञ्जलिः जगतो मध्ये दृष्ट्वा ताम् देव-वर्णिन्

Analysis

Word Lemma Parse
वाल्मीकि वाल्मीकि pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
राघवः राघव pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
देव देव pos=n,comp=y
वर्णिन् वर्णिन् pos=a,g=f,c=2,n=s