Original

तमृषिं पृष्ठतः सीता सान्वगच्छदवाङ्मुखी ।कृताञ्जलिर्बाष्पगला कृत्वा रामं मनोगतम् ॥ ९ ॥

Segmented

तम् ऋषिम् पृष्ठतः सीता सा अन्वगच्छत् अवाक् मुखी कृताञ्जलिः बाष्प-गला कृत्वा रामम् मनोगतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
पृष्ठतः पृष्ठतस् pos=i
सीता सीता pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
अन्वगच्छत् अनुगम् pos=v,p=3,n=s,l=lan
अवाक् अवाक् pos=i
मुखी मुख pos=a,g=f,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
गला गल pos=n,g=f,c=1,n=s
कृत्वा कृ pos=vi
रामम् राम pos=n,g=m,c=2,n=s
मनोगतम् मनोगत pos=n,g=n,c=2,n=s