Original

क्षत्रियाश्चैव वैश्याश्च शूद्राश्चैव सहस्रशः ।सीताशपथवीक्षार्थं सर्व एव समागताः ॥ ७ ॥

Segmented

क्षत्रियाः च एव वैश्याः च शूद्राः च एव सहस्रशः सीता-शपथ-वीक्षा-अर्थम् सर्व एव समागताः

Analysis

Word Lemma Parse
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
वैश्याः वैश्य pos=n,g=m,c=1,n=p
pos=i
शूद्राः शूद्र pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सहस्रशः सहस्रशस् pos=i
सीता सीता pos=n,comp=y
शपथ शपथ pos=n,comp=y
वीक्षा वीक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part