Original

एते चान्ये च मुनयो बहवः संशितव्रताः ।राजानश्च नरव्याघ्राः सर्व एव समागताः ॥ ५ ॥

Segmented

एते च अन्ये च मुनयो बहवः संशित-व्रताः राजानः च नर-व्याघ्राः सर्व एव समागताः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
मुनयो मुनि pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part